Declension table of ?sakṛdupamathitā

Deva

FeminineSingularDualPlural
Nominativesakṛdupamathitā sakṛdupamathite sakṛdupamathitāḥ
Vocativesakṛdupamathite sakṛdupamathite sakṛdupamathitāḥ
Accusativesakṛdupamathitām sakṛdupamathite sakṛdupamathitāḥ
Instrumentalsakṛdupamathitayā sakṛdupamathitābhyām sakṛdupamathitābhiḥ
Dativesakṛdupamathitāyai sakṛdupamathitābhyām sakṛdupamathitābhyaḥ
Ablativesakṛdupamathitāyāḥ sakṛdupamathitābhyām sakṛdupamathitābhyaḥ
Genitivesakṛdupamathitāyāḥ sakṛdupamathitayoḥ sakṛdupamathitānām
Locativesakṛdupamathitāyām sakṛdupamathitayoḥ sakṛdupamathitāsu

Adverb -sakṛdupamathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria