Declension table of ?sakṛdupamathita

Deva

NeuterSingularDualPlural
Nominativesakṛdupamathitam sakṛdupamathite sakṛdupamathitāni
Vocativesakṛdupamathita sakṛdupamathite sakṛdupamathitāni
Accusativesakṛdupamathitam sakṛdupamathite sakṛdupamathitāni
Instrumentalsakṛdupamathitena sakṛdupamathitābhyām sakṛdupamathitaiḥ
Dativesakṛdupamathitāya sakṛdupamathitābhyām sakṛdupamathitebhyaḥ
Ablativesakṛdupamathitāt sakṛdupamathitābhyām sakṛdupamathitebhyaḥ
Genitivesakṛdupamathitasya sakṛdupamathitayoḥ sakṛdupamathitānām
Locativesakṛdupamathite sakṛdupamathitayoḥ sakṛdupamathiteṣu

Compound sakṛdupamathita -

Adverb -sakṛdupamathitam -sakṛdupamathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria