Declension table of ?sakṛduktagṛhītārthā

Deva

FeminineSingularDualPlural
Nominativesakṛduktagṛhītārthā sakṛduktagṛhītārthe sakṛduktagṛhītārthāḥ
Vocativesakṛduktagṛhītārthe sakṛduktagṛhītārthe sakṛduktagṛhītārthāḥ
Accusativesakṛduktagṛhītārthām sakṛduktagṛhītārthe sakṛduktagṛhītārthāḥ
Instrumentalsakṛduktagṛhītārthayā sakṛduktagṛhītārthābhyām sakṛduktagṛhītārthābhiḥ
Dativesakṛduktagṛhītārthāyai sakṛduktagṛhītārthābhyām sakṛduktagṛhītārthābhyaḥ
Ablativesakṛduktagṛhītārthāyāḥ sakṛduktagṛhītārthābhyām sakṛduktagṛhītārthābhyaḥ
Genitivesakṛduktagṛhītārthāyāḥ sakṛduktagṛhītārthayoḥ sakṛduktagṛhītārthānām
Locativesakṛduktagṛhītārthāyām sakṛduktagṛhītārthayoḥ sakṛduktagṛhītārthāsu

Adverb -sakṛduktagṛhītārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria