Declension table of ?sakṛdguha

Deva

MasculineSingularDualPlural
Nominativesakṛdguhaḥ sakṛdguhau sakṛdguhāḥ
Vocativesakṛdguha sakṛdguhau sakṛdguhāḥ
Accusativesakṛdguham sakṛdguhau sakṛdguhān
Instrumentalsakṛdguhena sakṛdguhābhyām sakṛdguhaiḥ sakṛdguhebhiḥ
Dativesakṛdguhāya sakṛdguhābhyām sakṛdguhebhyaḥ
Ablativesakṛdguhāt sakṛdguhābhyām sakṛdguhebhyaḥ
Genitivesakṛdguhasya sakṛdguhayoḥ sakṛdguhānām
Locativesakṛdguhe sakṛdguhayoḥ sakṛdguheṣu

Compound sakṛdguha -

Adverb -sakṛdguham -sakṛdguhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria