Declension table of ?sakṛdgati

Deva

FeminineSingularDualPlural
Nominativesakṛdgatiḥ sakṛdgatī sakṛdgatayaḥ
Vocativesakṛdgate sakṛdgatī sakṛdgatayaḥ
Accusativesakṛdgatim sakṛdgatī sakṛdgatīḥ
Instrumentalsakṛdgatyā sakṛdgatibhyām sakṛdgatibhiḥ
Dativesakṛdgatyai sakṛdgataye sakṛdgatibhyām sakṛdgatibhyaḥ
Ablativesakṛdgatyāḥ sakṛdgateḥ sakṛdgatibhyām sakṛdgatibhyaḥ
Genitivesakṛdgatyāḥ sakṛdgateḥ sakṛdgatyoḥ sakṛdgatīnām
Locativesakṛdgatyām sakṛdgatau sakṛdgatyoḥ sakṛdgatiṣu

Compound sakṛdgati -

Adverb -sakṛdgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria