Declension table of ?sakṛdgarbha

Deva

MasculineSingularDualPlural
Nominativesakṛdgarbhaḥ sakṛdgarbhau sakṛdgarbhāḥ
Vocativesakṛdgarbha sakṛdgarbhau sakṛdgarbhāḥ
Accusativesakṛdgarbham sakṛdgarbhau sakṛdgarbhān
Instrumentalsakṛdgarbheṇa sakṛdgarbhābhyām sakṛdgarbhaiḥ sakṛdgarbhebhiḥ
Dativesakṛdgarbhāya sakṛdgarbhābhyām sakṛdgarbhebhyaḥ
Ablativesakṛdgarbhāt sakṛdgarbhābhyām sakṛdgarbhebhyaḥ
Genitivesakṛdgarbhasya sakṛdgarbhayoḥ sakṛdgarbhāṇām
Locativesakṛdgarbhe sakṛdgarbhayoḥ sakṛdgarbheṣu

Compound sakṛdgarbha -

Adverb -sakṛdgarbham -sakṛdgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria