Declension table of ?sakṛdāhṛtā

Deva

FeminineSingularDualPlural
Nominativesakṛdāhṛtā sakṛdāhṛte sakṛdāhṛtāḥ
Vocativesakṛdāhṛte sakṛdāhṛte sakṛdāhṛtāḥ
Accusativesakṛdāhṛtām sakṛdāhṛte sakṛdāhṛtāḥ
Instrumentalsakṛdāhṛtayā sakṛdāhṛtābhyām sakṛdāhṛtābhiḥ
Dativesakṛdāhṛtāyai sakṛdāhṛtābhyām sakṛdāhṛtābhyaḥ
Ablativesakṛdāhṛtāyāḥ sakṛdāhṛtābhyām sakṛdāhṛtābhyaḥ
Genitivesakṛdāhṛtāyāḥ sakṛdāhṛtayoḥ sakṛdāhṛtānām
Locativesakṛdāhṛtāyām sakṛdāhṛtayoḥ sakṛdāhṛtāsu

Adverb -sakṛdāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria