Declension table of ?sakṛdāhṛta

Deva

MasculineSingularDualPlural
Nominativesakṛdāhṛtaḥ sakṛdāhṛtau sakṛdāhṛtāḥ
Vocativesakṛdāhṛta sakṛdāhṛtau sakṛdāhṛtāḥ
Accusativesakṛdāhṛtam sakṛdāhṛtau sakṛdāhṛtān
Instrumentalsakṛdāhṛtena sakṛdāhṛtābhyām sakṛdāhṛtaiḥ sakṛdāhṛtebhiḥ
Dativesakṛdāhṛtāya sakṛdāhṛtābhyām sakṛdāhṛtebhyaḥ
Ablativesakṛdāhṛtāt sakṛdāhṛtābhyām sakṛdāhṛtebhyaḥ
Genitivesakṛdāhṛtasya sakṛdāhṛtayoḥ sakṛdāhṛtānām
Locativesakṛdāhṛte sakṛdāhṛtayoḥ sakṛdāhṛteṣu

Compound sakṛdāhṛta -

Adverb -sakṛdāhṛtam -sakṛdāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria