Declension table of ?sakṛdāgāmitva

Deva

NeuterSingularDualPlural
Nominativesakṛdāgāmitvam sakṛdāgāmitve sakṛdāgāmitvāni
Vocativesakṛdāgāmitva sakṛdāgāmitve sakṛdāgāmitvāni
Accusativesakṛdāgāmitvam sakṛdāgāmitve sakṛdāgāmitvāni
Instrumentalsakṛdāgāmitvena sakṛdāgāmitvābhyām sakṛdāgāmitvaiḥ
Dativesakṛdāgāmitvāya sakṛdāgāmitvābhyām sakṛdāgāmitvebhyaḥ
Ablativesakṛdāgāmitvāt sakṛdāgāmitvābhyām sakṛdāgāmitvebhyaḥ
Genitivesakṛdāgāmitvasya sakṛdāgāmitvayoḥ sakṛdāgāmitvānām
Locativesakṛdāgāmitve sakṛdāgāmitvayoḥ sakṛdāgāmitveṣu

Compound sakṛdāgāmitva -

Adverb -sakṛdāgāmitvam -sakṛdāgāmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria