Declension table of ?sakṛdāgāmiphalapratipannaka

Deva

NeuterSingularDualPlural
Nominativesakṛdāgāmiphalapratipannakam sakṛdāgāmiphalapratipannake sakṛdāgāmiphalapratipannakāni
Vocativesakṛdāgāmiphalapratipannaka sakṛdāgāmiphalapratipannake sakṛdāgāmiphalapratipannakāni
Accusativesakṛdāgāmiphalapratipannakam sakṛdāgāmiphalapratipannake sakṛdāgāmiphalapratipannakāni
Instrumentalsakṛdāgāmiphalapratipannakena sakṛdāgāmiphalapratipannakābhyām sakṛdāgāmiphalapratipannakaiḥ
Dativesakṛdāgāmiphalapratipannakāya sakṛdāgāmiphalapratipannakābhyām sakṛdāgāmiphalapratipannakebhyaḥ
Ablativesakṛdāgāmiphalapratipannakāt sakṛdāgāmiphalapratipannakābhyām sakṛdāgāmiphalapratipannakebhyaḥ
Genitivesakṛdāgāmiphalapratipannakasya sakṛdāgāmiphalapratipannakayoḥ sakṛdāgāmiphalapratipannakānām
Locativesakṛdāgāmiphalapratipannake sakṛdāgāmiphalapratipannakayoḥ sakṛdāgāmiphalapratipannakeṣu

Compound sakṛdāgāmiphalapratipannaka -

Adverb -sakṛdāgāmiphalapratipannakam -sakṛdāgāmiphalapratipannakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria