Declension table of ?sakṛdādīpana

Deva

NeuterSingularDualPlural
Nominativesakṛdādīpanam sakṛdādīpane sakṛdādīpanāni
Vocativesakṛdādīpana sakṛdādīpane sakṛdādīpanāni
Accusativesakṛdādīpanam sakṛdādīpane sakṛdādīpanāni
Instrumentalsakṛdādīpanena sakṛdādīpanābhyām sakṛdādīpanaiḥ
Dativesakṛdādīpanāya sakṛdādīpanābhyām sakṛdādīpanebhyaḥ
Ablativesakṛdādīpanāt sakṛdādīpanābhyām sakṛdādīpanebhyaḥ
Genitivesakṛdādīpanasya sakṛdādīpanayoḥ sakṛdādīpanānām
Locativesakṛdādīpane sakṛdādīpanayoḥ sakṛdādīpaneṣu

Compound sakṛdādīpana -

Adverb -sakṛdādīpanam -sakṛdādīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria