Declension table of ?sakṛcchrutadhara

Deva

NeuterSingularDualPlural
Nominativesakṛcchrutadharam sakṛcchrutadhare sakṛcchrutadharāṇi
Vocativesakṛcchrutadhara sakṛcchrutadhare sakṛcchrutadharāṇi
Accusativesakṛcchrutadharam sakṛcchrutadhare sakṛcchrutadharāṇi
Instrumentalsakṛcchrutadhareṇa sakṛcchrutadharābhyām sakṛcchrutadharaiḥ
Dativesakṛcchrutadharāya sakṛcchrutadharābhyām sakṛcchrutadharebhyaḥ
Ablativesakṛcchrutadharāt sakṛcchrutadharābhyām sakṛcchrutadharebhyaḥ
Genitivesakṛcchrutadharasya sakṛcchrutadharayoḥ sakṛcchrutadharāṇām
Locativesakṛcchrutadhare sakṛcchrutadharayoḥ sakṛcchrutadhareṣu

Compound sakṛcchrutadhara -

Adverb -sakṛcchrutadharam -sakṛcchrutadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria