Declension table of ?sajyasāyakā

Deva

FeminineSingularDualPlural
Nominativesajyasāyakā sajyasāyake sajyasāyakāḥ
Vocativesajyasāyake sajyasāyake sajyasāyakāḥ
Accusativesajyasāyakām sajyasāyake sajyasāyakāḥ
Instrumentalsajyasāyakayā sajyasāyakābhyām sajyasāyakābhiḥ
Dativesajyasāyakāyai sajyasāyakābhyām sajyasāyakābhyaḥ
Ablativesajyasāyakāyāḥ sajyasāyakābhyām sajyasāyakābhyaḥ
Genitivesajyasāyakāyāḥ sajyasāyakayoḥ sajyasāyakānām
Locativesajyasāyakāyām sajyasāyakayoḥ sajyasāyakāsu

Adverb -sajyasāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria