Declension table of ?sajūrabdīya

Deva

NeuterSingularDualPlural
Nominativesajūrabdīyam sajūrabdīye sajūrabdīyāni
Vocativesajūrabdīya sajūrabdīye sajūrabdīyāni
Accusativesajūrabdīyam sajūrabdīye sajūrabdīyāni
Instrumentalsajūrabdīyena sajūrabdīyābhyām sajūrabdīyaiḥ
Dativesajūrabdīyāya sajūrabdīyābhyām sajūrabdīyebhyaḥ
Ablativesajūrabdīyāt sajūrabdīyābhyām sajūrabdīyebhyaḥ
Genitivesajūrabdīyasya sajūrabdīyayoḥ sajūrabdīyānām
Locativesajūrabdīye sajūrabdīyayoḥ sajūrabdīyeṣu

Compound sajūrabdīya -

Adverb -sajūrabdīyam -sajūrabdīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria