Declension table of ?sajoṣaṇa

Deva

NeuterSingularDualPlural
Nominativesajoṣaṇam sajoṣaṇe sajoṣaṇāni
Vocativesajoṣaṇa sajoṣaṇe sajoṣaṇāni
Accusativesajoṣaṇam sajoṣaṇe sajoṣaṇāni
Instrumentalsajoṣaṇena sajoṣaṇābhyām sajoṣaṇaiḥ
Dativesajoṣaṇāya sajoṣaṇābhyām sajoṣaṇebhyaḥ
Ablativesajoṣaṇāt sajoṣaṇābhyām sajoṣaṇebhyaḥ
Genitivesajoṣaṇasya sajoṣaṇayoḥ sajoṣaṇānām
Locativesajoṣaṇe sajoṣaṇayoḥ sajoṣaṇeṣu

Compound sajoṣaṇa -

Adverb -sajoṣaṇam -sajoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria