Declension table of ?sajoṣa

Deva

MasculineSingularDualPlural
Nominativesajoṣaḥ sajoṣau sajoṣāḥ
Vocativesajoṣa sajoṣau sajoṣāḥ
Accusativesajoṣam sajoṣau sajoṣān
Instrumentalsajoṣeṇa sajoṣābhyām sajoṣaiḥ sajoṣebhiḥ
Dativesajoṣāya sajoṣābhyām sajoṣebhyaḥ
Ablativesajoṣāt sajoṣābhyām sajoṣebhyaḥ
Genitivesajoṣasya sajoṣayoḥ sajoṣāṇām
Locativesajoṣe sajoṣayoḥ sajoṣeṣu

Compound sajoṣa -

Adverb -sajoṣam -sajoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria