Declension table of ?sajjuṣṭā

Deva

FeminineSingularDualPlural
Nominativesajjuṣṭā sajjuṣṭe sajjuṣṭāḥ
Vocativesajjuṣṭe sajjuṣṭe sajjuṣṭāḥ
Accusativesajjuṣṭām sajjuṣṭe sajjuṣṭāḥ
Instrumentalsajjuṣṭayā sajjuṣṭābhyām sajjuṣṭābhiḥ
Dativesajjuṣṭāyai sajjuṣṭābhyām sajjuṣṭābhyaḥ
Ablativesajjuṣṭāyāḥ sajjuṣṭābhyām sajjuṣṭābhyaḥ
Genitivesajjuṣṭāyāḥ sajjuṣṭayoḥ sajjuṣṭānām
Locativesajjuṣṭāyām sajjuṣṭayoḥ sajjuṣṭāsu

Adverb -sajjuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria