Declension table of ?sajjīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesajjīkaraṇam sajjīkaraṇe sajjīkaraṇāni
Vocativesajjīkaraṇa sajjīkaraṇe sajjīkaraṇāni
Accusativesajjīkaraṇam sajjīkaraṇe sajjīkaraṇāni
Instrumentalsajjīkaraṇena sajjīkaraṇābhyām sajjīkaraṇaiḥ
Dativesajjīkaraṇāya sajjīkaraṇābhyām sajjīkaraṇebhyaḥ
Ablativesajjīkaraṇāt sajjīkaraṇābhyām sajjīkaraṇebhyaḥ
Genitivesajjīkaraṇasya sajjīkaraṇayoḥ sajjīkaraṇānām
Locativesajjīkaraṇe sajjīkaraṇayoḥ sajjīkaraṇeṣu

Compound sajjīkaraṇa -

Adverb -sajjīkaraṇam -sajjīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria