Declension table of ?sajjīkṛtā

Deva

FeminineSingularDualPlural
Nominativesajjīkṛtā sajjīkṛte sajjīkṛtāḥ
Vocativesajjīkṛte sajjīkṛte sajjīkṛtāḥ
Accusativesajjīkṛtām sajjīkṛte sajjīkṛtāḥ
Instrumentalsajjīkṛtayā sajjīkṛtābhyām sajjīkṛtābhiḥ
Dativesajjīkṛtāyai sajjīkṛtābhyām sajjīkṛtābhyaḥ
Ablativesajjīkṛtāyāḥ sajjīkṛtābhyām sajjīkṛtābhyaḥ
Genitivesajjīkṛtāyāḥ sajjīkṛtayoḥ sajjīkṛtānām
Locativesajjīkṛtāyām sajjīkṛtayoḥ sajjīkṛtāsu

Adverb -sajjīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria