Declension table of ?sajjībhūtā

Deva

FeminineSingularDualPlural
Nominativesajjībhūtā sajjībhūte sajjībhūtāḥ
Vocativesajjībhūte sajjībhūte sajjībhūtāḥ
Accusativesajjībhūtām sajjībhūte sajjībhūtāḥ
Instrumentalsajjībhūtayā sajjībhūtābhyām sajjībhūtābhiḥ
Dativesajjībhūtāyai sajjībhūtābhyām sajjībhūtābhyaḥ
Ablativesajjībhūtāyāḥ sajjībhūtābhyām sajjībhūtābhyaḥ
Genitivesajjībhūtāyāḥ sajjībhūtayoḥ sajjībhūtānām
Locativesajjībhūtāyām sajjībhūtayoḥ sajjībhūtāsu

Adverb -sajjībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria