Declension table of ?sajjībhūta

Deva

NeuterSingularDualPlural
Nominativesajjībhūtam sajjībhūte sajjībhūtāni
Vocativesajjībhūta sajjībhūte sajjībhūtāni
Accusativesajjībhūtam sajjībhūte sajjībhūtāni
Instrumentalsajjībhūtena sajjībhūtābhyām sajjībhūtaiḥ
Dativesajjībhūtāya sajjībhūtābhyām sajjībhūtebhyaḥ
Ablativesajjībhūtāt sajjībhūtābhyām sajjībhūtebhyaḥ
Genitivesajjībhūtasya sajjībhūtayoḥ sajjībhūtānām
Locativesajjībhūte sajjībhūtayoḥ sajjībhūteṣu

Compound sajjībhūta -

Adverb -sajjībhūtam -sajjībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria