Declension table of ?sajjībhūta

Deva

MasculineSingularDualPlural
Nominativesajjībhūtaḥ sajjībhūtau sajjībhūtāḥ
Vocativesajjībhūta sajjībhūtau sajjībhūtāḥ
Accusativesajjībhūtam sajjībhūtau sajjībhūtān
Instrumentalsajjībhūtena sajjībhūtābhyām sajjībhūtaiḥ sajjībhūtebhiḥ
Dativesajjībhūtāya sajjībhūtābhyām sajjībhūtebhyaḥ
Ablativesajjībhūtāt sajjībhūtābhyām sajjībhūtebhyaḥ
Genitivesajjībhūtasya sajjībhūtayoḥ sajjībhūtānām
Locativesajjībhūte sajjībhūtayoḥ sajjībhūteṣu

Compound sajjībhūta -

Adverb -sajjībhūtam -sajjībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria