Declension table of ?sajjatā

Deva

FeminineSingularDualPlural
Nominativesajjatā sajjate sajjatāḥ
Vocativesajjate sajjate sajjatāḥ
Accusativesajjatām sajjate sajjatāḥ
Instrumentalsajjatayā sajjatābhyām sajjatābhiḥ
Dativesajjatāyai sajjatābhyām sajjatābhyaḥ
Ablativesajjatāyāḥ sajjatābhyām sajjatābhyaḥ
Genitivesajjatāyāḥ sajjatayoḥ sajjatānām
Locativesajjatāyām sajjatayoḥ sajjatāsu

Adverb -sajjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria