Declension table of ?sajjaneṣṭā

Deva

FeminineSingularDualPlural
Nominativesajjaneṣṭā sajjaneṣṭe sajjaneṣṭāḥ
Vocativesajjaneṣṭe sajjaneṣṭe sajjaneṣṭāḥ
Accusativesajjaneṣṭām sajjaneṣṭe sajjaneṣṭāḥ
Instrumentalsajjaneṣṭayā sajjaneṣṭābhyām sajjaneṣṭābhiḥ
Dativesajjaneṣṭāyai sajjaneṣṭābhyām sajjaneṣṭābhyaḥ
Ablativesajjaneṣṭāyāḥ sajjaneṣṭābhyām sajjaneṣṭābhyaḥ
Genitivesajjaneṣṭāyāḥ sajjaneṣṭayoḥ sajjaneṣṭānām
Locativesajjaneṣṭāyām sajjaneṣṭayoḥ sajjaneṣṭāsu

Adverb -sajjaneṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria