Declension table of ?sajjanaikavasati

Deva

MasculineSingularDualPlural
Nominativesajjanaikavasatiḥ sajjanaikavasatī sajjanaikavasatayaḥ
Vocativesajjanaikavasate sajjanaikavasatī sajjanaikavasatayaḥ
Accusativesajjanaikavasatim sajjanaikavasatī sajjanaikavasatīn
Instrumentalsajjanaikavasatinā sajjanaikavasatibhyām sajjanaikavasatibhiḥ
Dativesajjanaikavasataye sajjanaikavasatibhyām sajjanaikavasatibhyaḥ
Ablativesajjanaikavasateḥ sajjanaikavasatibhyām sajjanaikavasatibhyaḥ
Genitivesajjanaikavasateḥ sajjanaikavasatyoḥ sajjanaikavasatīnām
Locativesajjanaikavasatau sajjanaikavasatyoḥ sajjanaikavasatiṣu

Compound sajjanaikavasati -

Adverb -sajjanaikavasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria