Declension table of sajjana

Deva

MasculineSingularDualPlural
Nominativesajjanaḥ sajjanau sajjanāḥ
Vocativesajjana sajjanau sajjanāḥ
Accusativesajjanam sajjanau sajjanān
Instrumentalsajjanena sajjanābhyām sajjanaiḥ sajjanebhiḥ
Dativesajjanāya sajjanābhyām sajjanebhyaḥ
Ablativesajjanāt sajjanābhyām sajjanebhyaḥ
Genitivesajjanasya sajjanayoḥ sajjanānām
Locativesajjane sajjanayoḥ sajjaneṣu

Compound sajjana -

Adverb -sajjanam -sajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria