Declension table of ?sajjakarman

Deva

NeuterSingularDualPlural
Nominativesajjakarma sajjakarmaṇī sajjakarmāṇi
Vocativesajjakarman sajjakarma sajjakarmaṇī sajjakarmāṇi
Accusativesajjakarma sajjakarmaṇī sajjakarmāṇi
Instrumentalsajjakarmaṇā sajjakarmabhyām sajjakarmabhiḥ
Dativesajjakarmaṇe sajjakarmabhyām sajjakarmabhyaḥ
Ablativesajjakarmaṇaḥ sajjakarmabhyām sajjakarmabhyaḥ
Genitivesajjakarmaṇaḥ sajjakarmaṇoḥ sajjakarmaṇām
Locativesajjakarmaṇi sajjakarmaṇoḥ sajjakarmasu

Compound sajjakarma -

Adverb -sajjakarma -sajjakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria