Declension table of ?sajjaṭā

Deva

FeminineSingularDualPlural
Nominativesajjaṭā sajjaṭe sajjaṭāḥ
Vocativesajjaṭe sajjaṭe sajjaṭāḥ
Accusativesajjaṭām sajjaṭe sajjaṭāḥ
Instrumentalsajjaṭayā sajjaṭābhyām sajjaṭābhiḥ
Dativesajjaṭāyai sajjaṭābhyām sajjaṭābhyaḥ
Ablativesajjaṭāyāḥ sajjaṭābhyām sajjaṭābhyaḥ
Genitivesajjaṭāyāḥ sajjaṭayoḥ sajjaṭānām
Locativesajjaṭāyām sajjaṭayoḥ sajjaṭāsu

Adverb -sajjaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria