Declension table of ?sajitvarī

Deva

FeminineSingularDualPlural
Nominativesajitvarī sajitvaryau sajitvaryaḥ
Vocativesajitvari sajitvaryau sajitvaryaḥ
Accusativesajitvarīm sajitvaryau sajitvarīḥ
Instrumentalsajitvaryā sajitvarībhyām sajitvarībhiḥ
Dativesajitvaryai sajitvarībhyām sajitvarībhyaḥ
Ablativesajitvaryāḥ sajitvarībhyām sajitvarībhyaḥ
Genitivesajitvaryāḥ sajitvaryoḥ sajitvarīṇām
Locativesajitvaryām sajitvaryoḥ sajitvarīṣu

Compound sajitvari - sajitvarī -

Adverb -sajitvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria