Declension table of ?sajitvan

Deva

MasculineSingularDualPlural
Nominativesajitvā sajitvānau sajitvānaḥ
Vocativesajitvan sajitvānau sajitvānaḥ
Accusativesajitvānam sajitvānau sajitvanaḥ
Instrumentalsajitvanā sajitvabhyām sajitvabhiḥ
Dativesajitvane sajitvabhyām sajitvabhyaḥ
Ablativesajitvanaḥ sajitvabhyām sajitvabhyaḥ
Genitivesajitvanaḥ sajitvanoḥ sajitvanām
Locativesajitvani sajitvanoḥ sajitvasu

Compound sajitva -

Adverb -sajitvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria