Declension table of ?sajiṣṇu

Deva

NeuterSingularDualPlural
Nominativesajiṣṇu sajiṣṇunī sajiṣṇūni
Vocativesajiṣṇu sajiṣṇunī sajiṣṇūni
Accusativesajiṣṇu sajiṣṇunī sajiṣṇūni
Instrumentalsajiṣṇunā sajiṣṇubhyām sajiṣṇubhiḥ
Dativesajiṣṇune sajiṣṇubhyām sajiṣṇubhyaḥ
Ablativesajiṣṇunaḥ sajiṣṇubhyām sajiṣṇubhyaḥ
Genitivesajiṣṇunaḥ sajiṣṇunoḥ sajiṣṇūnām
Locativesajiṣṇuni sajiṣṇunoḥ sajiṣṇuṣu

Compound sajiṣṇu -

Adverb -sajiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria