Declension table of ?sajiṣṇu

Deva

MasculineSingularDualPlural
Nominativesajiṣṇuḥ sajiṣṇū sajiṣṇavaḥ
Vocativesajiṣṇo sajiṣṇū sajiṣṇavaḥ
Accusativesajiṣṇum sajiṣṇū sajiṣṇūn
Instrumentalsajiṣṇunā sajiṣṇubhyām sajiṣṇubhiḥ
Dativesajiṣṇave sajiṣṇubhyām sajiṣṇubhyaḥ
Ablativesajiṣṇoḥ sajiṣṇubhyām sajiṣṇubhyaḥ
Genitivesajiṣṇoḥ sajiṣṇvoḥ sajiṣṇūnām
Locativesajiṣṇau sajiṣṇvoḥ sajiṣṇuṣu

Compound sajiṣṇu -

Adverb -sajiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria