Declension table of ?sajalapṛṣatā

Deva

FeminineSingularDualPlural
Nominativesajalapṛṣatā sajalapṛṣate sajalapṛṣatāḥ
Vocativesajalapṛṣate sajalapṛṣate sajalapṛṣatāḥ
Accusativesajalapṛṣatām sajalapṛṣate sajalapṛṣatāḥ
Instrumentalsajalapṛṣatayā sajalapṛṣatābhyām sajalapṛṣatābhiḥ
Dativesajalapṛṣatāyai sajalapṛṣatābhyām sajalapṛṣatābhyaḥ
Ablativesajalapṛṣatāyāḥ sajalapṛṣatābhyām sajalapṛṣatābhyaḥ
Genitivesajalapṛṣatāyāḥ sajalapṛṣatayoḥ sajalapṛṣatānām
Locativesajalapṛṣatāyām sajalapṛṣatayoḥ sajalapṛṣatāsu

Adverb -sajalapṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria