Declension table of ?sajalapṛṣata

Deva

NeuterSingularDualPlural
Nominativesajalapṛṣatam sajalapṛṣate sajalapṛṣatāni
Vocativesajalapṛṣata sajalapṛṣate sajalapṛṣatāni
Accusativesajalapṛṣatam sajalapṛṣate sajalapṛṣatāni
Instrumentalsajalapṛṣatena sajalapṛṣatābhyām sajalapṛṣataiḥ
Dativesajalapṛṣatāya sajalapṛṣatābhyām sajalapṛṣatebhyaḥ
Ablativesajalapṛṣatāt sajalapṛṣatābhyām sajalapṛṣatebhyaḥ
Genitivesajalapṛṣatasya sajalapṛṣatayoḥ sajalapṛṣatānām
Locativesajalapṛṣate sajalapṛṣatayoḥ sajalapṛṣateṣu

Compound sajalapṛṣata -

Adverb -sajalapṛṣatam -sajalapṛṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria