Declension table of ?sajātya

Deva

NeuterSingularDualPlural
Nominativesajātyam sajātye sajātyāni
Vocativesajātya sajātye sajātyāni
Accusativesajātyam sajātye sajātyāni
Instrumentalsajātyena sajātyābhyām sajātyaiḥ
Dativesajātyāya sajātyābhyām sajātyebhyaḥ
Ablativesajātyāt sajātyābhyām sajātyebhyaḥ
Genitivesajātyasya sajātyayoḥ sajātyānām
Locativesajātye sajātyayoḥ sajātyeṣu

Compound sajātya -

Adverb -sajātyam -sajātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria