Declension table of ?sajātavat

Deva

NeuterSingularDualPlural
Nominativesajātavat sajātavantī sajātavatī sajātavanti
Vocativesajātavat sajātavantī sajātavatī sajātavanti
Accusativesajātavat sajātavantī sajātavatī sajātavanti
Instrumentalsajātavatā sajātavadbhyām sajātavadbhiḥ
Dativesajātavate sajātavadbhyām sajātavadbhyaḥ
Ablativesajātavataḥ sajātavadbhyām sajātavadbhyaḥ
Genitivesajātavataḥ sajātavatoḥ sajātavatām
Locativesajātavati sajātavatoḥ sajātavatsu

Adverb -sajātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria