Declension table of ?sajātavani

Deva

NeuterSingularDualPlural
Nominativesajātavani sajātavaninī sajātavanīni
Vocativesajātavani sajātavaninī sajātavanīni
Accusativesajātavani sajātavaninī sajātavanīni
Instrumentalsajātavaninā sajātavanibhyām sajātavanibhiḥ
Dativesajātavanine sajātavanibhyām sajātavanibhyaḥ
Ablativesajātavaninaḥ sajātavanibhyām sajātavanibhyaḥ
Genitivesajātavaninaḥ sajātavaninoḥ sajātavanīnām
Locativesajātavanini sajātavaninoḥ sajātavaniṣu

Compound sajātavani -

Adverb -sajātavani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria