Declension table of ?sajātakāma

Deva

NeuterSingularDualPlural
Nominativesajātakāmam sajātakāme sajātakāmāni
Vocativesajātakāma sajātakāme sajātakāmāni
Accusativesajātakāmam sajātakāme sajātakāmāni
Instrumentalsajātakāmena sajātakāmābhyām sajātakāmaiḥ
Dativesajātakāmāya sajātakāmābhyām sajātakāmebhyaḥ
Ablativesajātakāmāt sajātakāmābhyām sajātakāmebhyaḥ
Genitivesajātakāmasya sajātakāmayoḥ sajātakāmānām
Locativesajātakāme sajātakāmayoḥ sajātakāmeṣu

Compound sajātakāma -

Adverb -sajātakāmam -sajātakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria