Declension table of ?sajātakāma

Deva

MasculineSingularDualPlural
Nominativesajātakāmaḥ sajātakāmau sajātakāmāḥ
Vocativesajātakāma sajātakāmau sajātakāmāḥ
Accusativesajātakāmam sajātakāmau sajātakāmān
Instrumentalsajātakāmena sajātakāmābhyām sajātakāmaiḥ sajātakāmebhiḥ
Dativesajātakāmāya sajātakāmābhyām sajātakāmebhyaḥ
Ablativesajātakāmāt sajātakāmābhyām sajātakāmebhyaḥ
Genitivesajātakāmasya sajātakāmayoḥ sajātakāmānām
Locativesajātakāme sajātakāmayoḥ sajātakāmeṣu

Compound sajātakāma -

Adverb -sajātakāmam -sajātakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria