Declension table of sajāta

Deva

NeuterSingularDualPlural
Nominativesajātam sajāte sajātāni
Vocativesajāta sajāte sajātāni
Accusativesajātam sajāte sajātāni
Instrumentalsajātena sajātābhyām sajātaiḥ
Dativesajātāya sajātābhyām sajātebhyaḥ
Ablativesajātāt sajātābhyām sajātebhyaḥ
Genitivesajātasya sajātayoḥ sajātānām
Locativesajāte sajātayoḥ sajāteṣu

Compound sajāta -

Adverb -sajātam -sajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria