Declension table of ?sajāgara

Deva

MasculineSingularDualPlural
Nominativesajāgaraḥ sajāgarau sajāgarāḥ
Vocativesajāgara sajāgarau sajāgarāḥ
Accusativesajāgaram sajāgarau sajāgarān
Instrumentalsajāgareṇa sajāgarābhyām sajāgaraiḥ sajāgarebhiḥ
Dativesajāgarāya sajāgarābhyām sajāgarebhyaḥ
Ablativesajāgarāt sajāgarābhyām sajāgarebhyaḥ
Genitivesajāgarasya sajāgarayoḥ sajāgarāṇām
Locativesajāgare sajāgarayoḥ sajāgareṣu

Compound sajāgara -

Adverb -sajāgaram -sajāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria