Declension table of ?saitavāhinī

Deva

FeminineSingularDualPlural
Nominativesaitavāhinī saitavāhinyau saitavāhinyaḥ
Vocativesaitavāhini saitavāhinyau saitavāhinyaḥ
Accusativesaitavāhinīm saitavāhinyau saitavāhinīḥ
Instrumentalsaitavāhinyā saitavāhinībhyām saitavāhinībhiḥ
Dativesaitavāhinyai saitavāhinībhyām saitavāhinībhyaḥ
Ablativesaitavāhinyāḥ saitavāhinībhyām saitavāhinībhyaḥ
Genitivesaitavāhinyāḥ saitavāhinyoḥ saitavāhinīnām
Locativesaitavāhinyām saitavāhinyoḥ saitavāhinīṣu

Compound saitavāhini - saitavāhinī -

Adverb -saitavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria