Declension table of ?saitava

Deva

NeuterSingularDualPlural
Nominativesaitavam saitave saitavāni
Vocativesaitava saitave saitavāni
Accusativesaitavam saitave saitavāni
Instrumentalsaitavena saitavābhyām saitavaiḥ
Dativesaitavāya saitavābhyām saitavebhyaḥ
Ablativesaitavāt saitavābhyām saitavebhyaḥ
Genitivesaitavasya saitavayoḥ saitavānām
Locativesaitave saitavayoḥ saitaveṣu

Compound saitava -

Adverb -saitavam -saitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria