Declension table of ?saisaka

Deva

MasculineSingularDualPlural
Nominativesaisakaḥ saisakau saisakāḥ
Vocativesaisaka saisakau saisakāḥ
Accusativesaisakam saisakau saisakān
Instrumentalsaisakena saisakābhyām saisakaiḥ saisakebhiḥ
Dativesaisakāya saisakābhyām saisakebhyaḥ
Ablativesaisakāt saisakābhyām saisakebhyaḥ
Genitivesaisakasya saisakayoḥ saisakānām
Locativesaisake saisakayoḥ saisakeṣu

Compound saisaka -

Adverb -saisakam -saisakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria