Declension table of ?sairika

Deva

MasculineSingularDualPlural
Nominativesairikaḥ sairikau sairikāḥ
Vocativesairika sairikau sairikāḥ
Accusativesairikam sairikau sairikān
Instrumentalsairikeṇa sairikābhyām sairikaiḥ sairikebhiḥ
Dativesairikāya sairikābhyām sairikebhyaḥ
Ablativesairikāt sairikābhyām sairikebhyaḥ
Genitivesairikasya sairikayoḥ sairikāṇām
Locativesairike sairikayoḥ sairikeṣu

Compound sairika -

Adverb -sairikam -sairikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria