Declension table of ?sairīyaka

Deva

MasculineSingularDualPlural
Nominativesairīyakaḥ sairīyakau sairīyakāḥ
Vocativesairīyaka sairīyakau sairīyakāḥ
Accusativesairīyakam sairīyakau sairīyakān
Instrumentalsairīyakeṇa sairīyakābhyām sairīyakaiḥ sairīyakebhiḥ
Dativesairīyakāya sairīyakābhyām sairīyakebhyaḥ
Ablativesairīyakāt sairīyakābhyām sairīyakebhyaḥ
Genitivesairīyakasya sairīyakayoḥ sairīyakāṇām
Locativesairīyake sairīyakayoḥ sairīyakeṣu

Compound sairīyaka -

Adverb -sairīyakam -sairīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria