Declension table of ?sairīya

Deva

MasculineSingularDualPlural
Nominativesairīyaḥ sairīyau sairīyāḥ
Vocativesairīya sairīyau sairīyāḥ
Accusativesairīyam sairīyau sairīyān
Instrumentalsairīyeṇa sairīyābhyām sairīyaiḥ sairīyebhiḥ
Dativesairīyāya sairīyābhyām sairīyebhyaḥ
Ablativesairīyāt sairīyābhyām sairīyebhyaḥ
Genitivesairīyasya sairīyayoḥ sairīyāṇām
Locativesairīye sairīyayoḥ sairīyeṣu

Compound sairīya -

Adverb -sairīyam -sairīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria