Declension table of ?sairindhraka

Deva

MasculineSingularDualPlural
Nominativesairindhrakaḥ sairindhrakau sairindhrakāḥ
Vocativesairindhraka sairindhrakau sairindhrakāḥ
Accusativesairindhrakam sairindhrakau sairindhrakān
Instrumentalsairindhrakeṇa sairindhrakābhyām sairindhrakaiḥ sairindhrakebhiḥ
Dativesairindhrakāya sairindhrakābhyām sairindhrakebhyaḥ
Ablativesairindhrakāt sairindhrakābhyām sairindhrakebhyaḥ
Genitivesairindhrakasya sairindhrakayoḥ sairindhrakāṇām
Locativesairindhrake sairindhrakayoḥ sairindhrakeṣu

Compound sairindhraka -

Adverb -sairindhrakam -sairindhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria