Declension table of ?sairindha

Deva

MasculineSingularDualPlural
Nominativesairindhaḥ sairindhau sairindhāḥ
Vocativesairindha sairindhau sairindhāḥ
Accusativesairindham sairindhau sairindhān
Instrumentalsairindhena sairindhābhyām sairindhaiḥ sairindhebhiḥ
Dativesairindhāya sairindhābhyām sairindhebhyaḥ
Ablativesairindhāt sairindhābhyām sairindhebhyaḥ
Genitivesairindhasya sairindhayoḥ sairindhānām
Locativesairindhe sairindhayoḥ sairindheṣu

Compound sairindha -

Adverb -sairindham -sairindhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria