Declension table of ?sairāvat

Deva

NeuterSingularDualPlural
Nominativesairāvat sairāvantī sairāvatī sairāvanti
Vocativesairāvat sairāvantī sairāvatī sairāvanti
Accusativesairāvat sairāvantī sairāvatī sairāvanti
Instrumentalsairāvatā sairāvadbhyām sairāvadbhiḥ
Dativesairāvate sairāvadbhyām sairāvadbhyaḥ
Ablativesairāvataḥ sairāvadbhyām sairāvadbhyaḥ
Genitivesairāvataḥ sairāvatoḥ sairāvatām
Locativesairāvati sairāvatoḥ sairāvatsu

Adverb -sairāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria